Declension table of ?abhikṣita

Deva

MasculineSingularDualPlural
Nominativeabhikṣitaḥ abhikṣitau abhikṣitāḥ
Vocativeabhikṣita abhikṣitau abhikṣitāḥ
Accusativeabhikṣitam abhikṣitau abhikṣitān
Instrumentalabhikṣitena abhikṣitābhyām abhikṣitaiḥ abhikṣitebhiḥ
Dativeabhikṣitāya abhikṣitābhyām abhikṣitebhyaḥ
Ablativeabhikṣitāt abhikṣitābhyām abhikṣitebhyaḥ
Genitiveabhikṣitasya abhikṣitayoḥ abhikṣitānām
Locativeabhikṣite abhikṣitayoḥ abhikṣiteṣu

Compound abhikṣita -

Adverb -abhikṣitam -abhikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria