Declension table of ?abhikṣadā

Deva

MasculineSingularDualPlural
Nominativeabhikṣadāḥ abhikṣadau abhikṣadāḥ
Vocativeabhikṣadāḥ abhikṣadau abhikṣadāḥ
Accusativeabhikṣadām abhikṣadau abhikṣadāḥ abhikṣadaḥ
Instrumentalabhikṣadā abhikṣadābhyām abhikṣadābhiḥ
Dativeabhikṣade abhikṣadābhyām abhikṣadābhyaḥ
Ablativeabhikṣadaḥ abhikṣadābhyām abhikṣadābhyaḥ
Genitiveabhikṣadaḥ abhikṣadoḥ abhikṣadām abhikṣadanām
Locativeabhikṣadi abhikṣadoḥ abhikṣadāsu

Compound abhikṣadā -

Adverb -abhikṣadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria