Declension table of ?abhikṛtvarī

Deva

FeminineSingularDualPlural
Nominativeabhikṛtvarī abhikṛtvaryau abhikṛtvaryaḥ
Vocativeabhikṛtvari abhikṛtvaryau abhikṛtvaryaḥ
Accusativeabhikṛtvarīm abhikṛtvaryau abhikṛtvarīḥ
Instrumentalabhikṛtvaryā abhikṛtvarībhyām abhikṛtvarībhiḥ
Dativeabhikṛtvaryai abhikṛtvarībhyām abhikṛtvarībhyaḥ
Ablativeabhikṛtvaryāḥ abhikṛtvarībhyām abhikṛtvarībhyaḥ
Genitiveabhikṛtvaryāḥ abhikṛtvaryoḥ abhikṛtvarīṇām
Locativeabhikṛtvaryām abhikṛtvaryoḥ abhikṛtvarīṣu

Compound abhikṛtvari - abhikṛtvarī -

Adverb -abhikṛtvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria