Declension table of ?abhikṛti

Deva

FeminineSingularDualPlural
Nominativeabhikṛtiḥ abhikṛtī abhikṛtayaḥ
Vocativeabhikṛte abhikṛtī abhikṛtayaḥ
Accusativeabhikṛtim abhikṛtī abhikṛtīḥ
Instrumentalabhikṛtyā abhikṛtibhyām abhikṛtibhiḥ
Dativeabhikṛtyai abhikṛtaye abhikṛtibhyām abhikṛtibhyaḥ
Ablativeabhikṛtyāḥ abhikṛteḥ abhikṛtibhyām abhikṛtibhyaḥ
Genitiveabhikṛtyāḥ abhikṛteḥ abhikṛtyoḥ abhikṛtīnām
Locativeabhikṛtyām abhikṛtau abhikṛtyoḥ abhikṛtiṣu

Compound abhikṛti -

Adverb -abhikṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria