Declension table of ?abhikḷpta

Deva

NeuterSingularDualPlural
Nominativeabhikḷptam abhikḷpte abhikḷptāni
Vocativeabhikḷpta abhikḷpte abhikḷptāni
Accusativeabhikḷptam abhikḷpte abhikḷptāni
Instrumentalabhikḷptena abhikḷptābhyām abhikḷptaiḥ
Dativeabhikḷptāya abhikḷptābhyām abhikḷptebhyaḥ
Ablativeabhikḷptāt abhikḷptābhyām abhikḷptebhyaḥ
Genitiveabhikḷptasya abhikḷptayoḥ abhikḷptānām
Locativeabhikḷpte abhikḷptayoḥ abhikḷpteṣu

Compound abhikḷpta -

Adverb -abhikḷptam -abhikḷptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria