Declension table of ?abhikḷpta

Deva

MasculineSingularDualPlural
Nominativeabhikḷptaḥ abhikḷptau abhikḷptāḥ
Vocativeabhikḷpta abhikḷptau abhikḷptāḥ
Accusativeabhikḷptam abhikḷptau abhikḷptān
Instrumentalabhikḷptena abhikḷptābhyām abhikḷptaiḥ abhikḷptebhiḥ
Dativeabhikḷptāya abhikḷptābhyām abhikḷptebhyaḥ
Ablativeabhikḷptāt abhikḷptābhyām abhikḷptebhyaḥ
Genitiveabhikḷptasya abhikḷptayoḥ abhikḷptānām
Locativeabhikḷpte abhikḷptayoḥ abhikḷpteṣu

Compound abhikḷpta -

Adverb -abhikḷptam -abhikḷptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria