Declension table of ?abhijñatva

Deva

NeuterSingularDualPlural
Nominativeabhijñatvam abhijñatve abhijñatvāni
Vocativeabhijñatva abhijñatve abhijñatvāni
Accusativeabhijñatvam abhijñatve abhijñatvāni
Instrumentalabhijñatvena abhijñatvābhyām abhijñatvaiḥ
Dativeabhijñatvāya abhijñatvābhyām abhijñatvebhyaḥ
Ablativeabhijñatvāt abhijñatvābhyām abhijñatvebhyaḥ
Genitiveabhijñatvasya abhijñatvayoḥ abhijñatvānām
Locativeabhijñatve abhijñatvayoḥ abhijñatveṣu

Compound abhijñatva -

Adverb -abhijñatvam -abhijñatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria