Declension table of ?abhijñātā

Deva

FeminineSingularDualPlural
Nominativeabhijñātā abhijñāte abhijñātāḥ
Vocativeabhijñāte abhijñāte abhijñātāḥ
Accusativeabhijñātām abhijñāte abhijñātāḥ
Instrumentalabhijñātayā abhijñātābhyām abhijñātābhiḥ
Dativeabhijñātāyai abhijñātābhyām abhijñātābhyaḥ
Ablativeabhijñātāyāḥ abhijñātābhyām abhijñātābhyaḥ
Genitiveabhijñātāyāḥ abhijñātayoḥ abhijñātānām
Locativeabhijñātāyām abhijñātayoḥ abhijñātāsu

Adverb -abhijñātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria