Declension table of ?abhijñāta

Deva

NeuterSingularDualPlural
Nominativeabhijñātam abhijñāte abhijñātāni
Vocativeabhijñāta abhijñāte abhijñātāni
Accusativeabhijñātam abhijñāte abhijñātāni
Instrumentalabhijñātena abhijñātābhyām abhijñātaiḥ
Dativeabhijñātāya abhijñātābhyām abhijñātebhyaḥ
Ablativeabhijñātāt abhijñātābhyām abhijñātebhyaḥ
Genitiveabhijñātasya abhijñātayoḥ abhijñātānām
Locativeabhijñāte abhijñātayoḥ abhijñāteṣu

Compound abhijñāta -

Adverb -abhijñātam -abhijñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria