Declension table of ?abhijñāta

Deva

MasculineSingularDualPlural
Nominativeabhijñātaḥ abhijñātau abhijñātāḥ
Vocativeabhijñāta abhijñātau abhijñātāḥ
Accusativeabhijñātam abhijñātau abhijñātān
Instrumentalabhijñātena abhijñātābhyām abhijñātaiḥ abhijñātebhiḥ
Dativeabhijñātāya abhijñātābhyām abhijñātebhyaḥ
Ablativeabhijñātāt abhijñātābhyām abhijñātebhyaḥ
Genitiveabhijñātasya abhijñātayoḥ abhijñātānām
Locativeabhijñāte abhijñātayoḥ abhijñāteṣu

Compound abhijñāta -

Adverb -abhijñātam -abhijñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria