Declension table of ?abhijñā

Deva

FeminineSingularDualPlural
Nominativeabhijñā abhijñe abhijñāḥ
Vocativeabhijñe abhijñe abhijñāḥ
Accusativeabhijñām abhijñe abhijñāḥ
Instrumentalabhijñayā abhijñābhyām abhijñābhiḥ
Dativeabhijñāyai abhijñābhyām abhijñābhyaḥ
Ablativeabhijñāyāḥ abhijñābhyām abhijñābhyaḥ
Genitiveabhijñāyāḥ abhijñayoḥ abhijñānām
Locativeabhijñāyām abhijñayoḥ abhijñāsu

Adverb -abhijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria