Declension table of ?abhijuṣṭā

Deva

FeminineSingularDualPlural
Nominativeabhijuṣṭā abhijuṣṭe abhijuṣṭāḥ
Vocativeabhijuṣṭe abhijuṣṭe abhijuṣṭāḥ
Accusativeabhijuṣṭām abhijuṣṭe abhijuṣṭāḥ
Instrumentalabhijuṣṭayā abhijuṣṭābhyām abhijuṣṭābhiḥ
Dativeabhijuṣṭāyai abhijuṣṭābhyām abhijuṣṭābhyaḥ
Ablativeabhijuṣṭāyāḥ abhijuṣṭābhyām abhijuṣṭābhyaḥ
Genitiveabhijuṣṭāyāḥ abhijuṣṭayoḥ abhijuṣṭānām
Locativeabhijuṣṭāyām abhijuṣṭayoḥ abhijuṣṭāsu

Adverb -abhijuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria