Declension table of ?abhijuṣṭa

Deva

NeuterSingularDualPlural
Nominativeabhijuṣṭam abhijuṣṭe abhijuṣṭāni
Vocativeabhijuṣṭa abhijuṣṭe abhijuṣṭāni
Accusativeabhijuṣṭam abhijuṣṭe abhijuṣṭāni
Instrumentalabhijuṣṭena abhijuṣṭābhyām abhijuṣṭaiḥ
Dativeabhijuṣṭāya abhijuṣṭābhyām abhijuṣṭebhyaḥ
Ablativeabhijuṣṭāt abhijuṣṭābhyām abhijuṣṭebhyaḥ
Genitiveabhijuṣṭasya abhijuṣṭayoḥ abhijuṣṭānām
Locativeabhijuṣṭe abhijuṣṭayoḥ abhijuṣṭeṣu

Compound abhijuṣṭa -

Adverb -abhijuṣṭam -abhijuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria