Declension table of ?abhijuṣṭa

Deva

MasculineSingularDualPlural
Nominativeabhijuṣṭaḥ abhijuṣṭau abhijuṣṭāḥ
Vocativeabhijuṣṭa abhijuṣṭau abhijuṣṭāḥ
Accusativeabhijuṣṭam abhijuṣṭau abhijuṣṭān
Instrumentalabhijuṣṭena abhijuṣṭābhyām abhijuṣṭaiḥ abhijuṣṭebhiḥ
Dativeabhijuṣṭāya abhijuṣṭābhyām abhijuṣṭebhyaḥ
Ablativeabhijuṣṭāt abhijuṣṭābhyām abhijuṣṭebhyaḥ
Genitiveabhijuṣṭasya abhijuṣṭayoḥ abhijuṣṭānām
Locativeabhijuṣṭe abhijuṣṭayoḥ abhijuṣṭeṣu

Compound abhijuṣṭa -

Adverb -abhijuṣṭam -abhijuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria