Declension table of ?abhijitā

Deva

FeminineSingularDualPlural
Nominativeabhijitā abhijite abhijitāḥ
Vocativeabhijite abhijite abhijitāḥ
Accusativeabhijitām abhijite abhijitāḥ
Instrumentalabhijitayā abhijitābhyām abhijitābhiḥ
Dativeabhijitāyai abhijitābhyām abhijitābhyaḥ
Ablativeabhijitāyāḥ abhijitābhyām abhijitābhyaḥ
Genitiveabhijitāyāḥ abhijitayoḥ abhijitānām
Locativeabhijitāyām abhijitayoḥ abhijitāsu

Adverb -abhijitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria