Declension table of ?abhijinmuhūrta

Deva

MasculineSingularDualPlural
Nominativeabhijinmuhūrtaḥ abhijinmuhūrtau abhijinmuhūrtāḥ
Vocativeabhijinmuhūrta abhijinmuhūrtau abhijinmuhūrtāḥ
Accusativeabhijinmuhūrtam abhijinmuhūrtau abhijinmuhūrtān
Instrumentalabhijinmuhūrtena abhijinmuhūrtābhyām abhijinmuhūrtaiḥ abhijinmuhūrtebhiḥ
Dativeabhijinmuhūrtāya abhijinmuhūrtābhyām abhijinmuhūrtebhyaḥ
Ablativeabhijinmuhūrtāt abhijinmuhūrtābhyām abhijinmuhūrtebhyaḥ
Genitiveabhijinmuhūrtasya abhijinmuhūrtayoḥ abhijinmuhūrtānām
Locativeabhijinmuhūrte abhijinmuhūrtayoḥ abhijinmuhūrteṣu

Compound abhijinmuhūrta -

Adverb -abhijinmuhūrtam -abhijinmuhūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria