Declension table of ?abhijighrat

Deva

NeuterSingularDualPlural
Nominativeabhijighrat abhijighratī abhijighranti abhijighrati
Vocativeabhijighrat abhijighratī abhijighranti abhijighrati
Accusativeabhijighratam abhijighratī abhijighranti abhijighrati
Instrumentalabhijighratā abhijighradbhyām abhijighradbhiḥ
Dativeabhijighrate abhijighradbhyām abhijighradbhyaḥ
Ablativeabhijighrataḥ abhijighradbhyām abhijighradbhyaḥ
Genitiveabhijighrataḥ abhijighratoḥ abhijighratām
Locativeabhijighrati abhijighratoḥ abhijighratsu

Adverb -abhijighratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria