Declension table of ?abhijanavatā

Deva

FeminineSingularDualPlural
Nominativeabhijanavatā abhijanavate abhijanavatāḥ
Vocativeabhijanavate abhijanavate abhijanavatāḥ
Accusativeabhijanavatām abhijanavate abhijanavatāḥ
Instrumentalabhijanavatayā abhijanavatābhyām abhijanavatābhiḥ
Dativeabhijanavatāyai abhijanavatābhyām abhijanavatābhyaḥ
Ablativeabhijanavatāyāḥ abhijanavatābhyām abhijanavatābhyaḥ
Genitiveabhijanavatāyāḥ abhijanavatayoḥ abhijanavatānām
Locativeabhijanavatāyām abhijanavatayoḥ abhijanavatāsu

Adverb -abhijanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria