Declension table of ?abhijātavācā

Deva

FeminineSingularDualPlural
Nominativeabhijātavācā abhijātavāce abhijātavācāḥ
Vocativeabhijātavāce abhijātavāce abhijātavācāḥ
Accusativeabhijātavācām abhijātavāce abhijātavācāḥ
Instrumentalabhijātavācayā abhijātavācābhyām abhijātavācābhiḥ
Dativeabhijātavācāyai abhijātavācābhyām abhijātavācābhyaḥ
Ablativeabhijātavācāyāḥ abhijātavācābhyām abhijātavācābhyaḥ
Genitiveabhijātavācāyāḥ abhijātavācayoḥ abhijātavācānām
Locativeabhijātavācāyām abhijātavācayoḥ abhijātavācāsu

Adverb -abhijātavācam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria