Declension table of ?abhijātavāc

Deva

MasculineSingularDualPlural
Nominativeabhijātavāk abhijātavācau abhijātavācaḥ
Vocativeabhijātavāk abhijātavācau abhijātavācaḥ
Accusativeabhijātavācam abhijātavācau abhijātavācaḥ
Instrumentalabhijātavācā abhijātavāgbhyām abhijātavāgbhiḥ
Dativeabhijātavāce abhijātavāgbhyām abhijātavāgbhyaḥ
Ablativeabhijātavācaḥ abhijātavāgbhyām abhijātavāgbhyaḥ
Genitiveabhijātavācaḥ abhijātavācoḥ abhijātavācām
Locativeabhijātavāci abhijātavācoḥ abhijātavākṣu

Compound abhijātavāk -

Adverb -abhijātavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria