Declension table of abhijāta

Deva

NeuterSingularDualPlural
Nominativeabhijātam abhijāte abhijātāni
Vocativeabhijāta abhijāte abhijātāni
Accusativeabhijātam abhijāte abhijātāni
Instrumentalabhijātena abhijātābhyām abhijātaiḥ
Dativeabhijātāya abhijātābhyām abhijātebhyaḥ
Ablativeabhijātāt abhijātābhyām abhijātebhyaḥ
Genitiveabhijātasya abhijātayoḥ abhijātānām
Locativeabhijāte abhijātayoḥ abhijāteṣu

Compound abhijāta -

Adverb -abhijātam -abhijātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria