Declension table of ?abhijā

Deva

FeminineSingularDualPlural
Nominativeabhijā abhije abhijāḥ
Vocativeabhije abhije abhijāḥ
Accusativeabhijām abhije abhijāḥ
Instrumentalabhijayā abhijābhyām abhijābhiḥ
Dativeabhijāyai abhijābhyām abhijābhyaḥ
Ablativeabhijāyāḥ abhijābhyām abhijābhyaḥ
Genitiveabhijāyāḥ abhijayoḥ abhijānām
Locativeabhijāyām abhijayoḥ abhijāsu

Adverb -abhijam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria