Declension table of ?abhija

Deva

NeuterSingularDualPlural
Nominativeabhijam abhije abhijāni
Vocativeabhija abhije abhijāni
Accusativeabhijam abhije abhijāni
Instrumentalabhijena abhijābhyām abhijaiḥ
Dativeabhijāya abhijābhyām abhijebhyaḥ
Ablativeabhijāt abhijābhyām abhijebhyaḥ
Genitiveabhijasya abhijayoḥ abhijānām
Locativeabhije abhijayoḥ abhijeṣu

Compound abhija -

Adverb -abhijam -abhijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria