Declension table of ?abhija

Deva

MasculineSingularDualPlural
Nominativeabhijaḥ abhijau abhijāḥ
Vocativeabhija abhijau abhijāḥ
Accusativeabhijam abhijau abhijān
Instrumentalabhijena abhijābhyām abhijaiḥ abhijebhiḥ
Dativeabhijāya abhijābhyām abhijebhyaḥ
Ablativeabhijāt abhijābhyām abhijebhyaḥ
Genitiveabhijasya abhijayoḥ abhijānām
Locativeabhije abhijayoḥ abhijeṣu

Compound abhija -

Adverb -abhijam -abhijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria