Declension table of ?abhīśāpa

Deva

MasculineSingularDualPlural
Nominativeabhīśāpaḥ abhīśāpau abhīśāpāḥ
Vocativeabhīśāpa abhīśāpau abhīśāpāḥ
Accusativeabhīśāpam abhīśāpau abhīśāpān
Instrumentalabhīśāpena abhīśāpābhyām abhīśāpaiḥ abhīśāpebhiḥ
Dativeabhīśāpāya abhīśāpābhyām abhīśāpebhyaḥ
Ablativeabhīśāpāt abhīśāpābhyām abhīśāpebhyaḥ
Genitiveabhīśāpasya abhīśāpayoḥ abhīśāpānām
Locativeabhīśāpe abhīśāpayoḥ abhīśāpeṣu

Compound abhīśāpa -

Adverb -abhīśāpam -abhīśāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria