Declension table of ?abhīvarta

Deva

NeuterSingularDualPlural
Nominativeabhīvartam abhīvarte abhīvartāni
Vocativeabhīvarta abhīvarte abhīvartāni
Accusativeabhīvartam abhīvarte abhīvartāni
Instrumentalabhīvartena abhīvartābhyām abhīvartaiḥ
Dativeabhīvartāya abhīvartābhyām abhīvartebhyaḥ
Ablativeabhīvartāt abhīvartābhyām abhīvartebhyaḥ
Genitiveabhīvartasya abhīvartayoḥ abhīvartānām
Locativeabhīvarte abhīvartayoḥ abhīvarteṣu

Compound abhīvarta -

Adverb -abhīvartam -abhīvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria