Declension table of ?abhīvṛtā

Deva

FeminineSingularDualPlural
Nominativeabhīvṛtā abhīvṛte abhīvṛtāḥ
Vocativeabhīvṛte abhīvṛte abhīvṛtāḥ
Accusativeabhīvṛtām abhīvṛte abhīvṛtāḥ
Instrumentalabhīvṛtayā abhīvṛtābhyām abhīvṛtābhiḥ
Dativeabhīvṛtāyai abhīvṛtābhyām abhīvṛtābhyaḥ
Ablativeabhīvṛtāyāḥ abhīvṛtābhyām abhīvṛtābhyaḥ
Genitiveabhīvṛtāyāḥ abhīvṛtayoḥ abhīvṛtānām
Locativeabhīvṛtāyām abhīvṛtayoḥ abhīvṛtāsu

Adverb -abhīvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria