Declension table of ?abhīvṛta

Deva

NeuterSingularDualPlural
Nominativeabhīvṛtam abhīvṛte abhīvṛtāni
Vocativeabhīvṛta abhīvṛte abhīvṛtāni
Accusativeabhīvṛtam abhīvṛte abhīvṛtāni
Instrumentalabhīvṛtena abhīvṛtābhyām abhīvṛtaiḥ
Dativeabhīvṛtāya abhīvṛtābhyām abhīvṛtebhyaḥ
Ablativeabhīvṛtāt abhīvṛtābhyām abhīvṛtebhyaḥ
Genitiveabhīvṛtasya abhīvṛtayoḥ abhīvṛtānām
Locativeabhīvṛte abhīvṛtayoḥ abhīvṛteṣu

Compound abhīvṛta -

Adverb -abhīvṛtam -abhīvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria