Declension table of ?abhīvṛt

Deva

MasculineSingularDualPlural
Nominativeabhīvṛt abhīvṛtau abhīvṛtaḥ
Vocativeabhīvṛt abhīvṛtau abhīvṛtaḥ
Accusativeabhīvṛtam abhīvṛtau abhīvṛtaḥ
Instrumentalabhīvṛtā abhīvṛdbhyām abhīvṛdbhiḥ
Dativeabhīvṛte abhīvṛdbhyām abhīvṛdbhyaḥ
Ablativeabhīvṛtaḥ abhīvṛdbhyām abhīvṛdbhyaḥ
Genitiveabhīvṛtaḥ abhīvṛtoḥ abhīvṛtām
Locativeabhīvṛti abhīvṛtoḥ abhīvṛtsu

Compound abhīvṛt -

Adverb -abhīvṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria