Declension table of ?abhītvan

Deva

MasculineSingularDualPlural
Nominativeabhītvā abhītvānau abhītvānaḥ
Vocativeabhītvan abhītvānau abhītvānaḥ
Accusativeabhītvānam abhītvānau abhītvanaḥ
Instrumentalabhītvanā abhītvabhyām abhītvabhiḥ
Dativeabhītvane abhītvabhyām abhītvabhyaḥ
Ablativeabhītvanaḥ abhītvabhyām abhītvabhyaḥ
Genitiveabhītvanaḥ abhītvanoḥ abhītvanām
Locativeabhītvani abhītvanoḥ abhītvasu

Compound abhītva -

Adverb -abhītvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria