The Sanskrit Grammarian: Declension |
---|
Declension table of abhīti? |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhītiḥ | abhītī | abhītayaḥ |
Vocative | abhīte | abhītī | abhītayaḥ |
Accusative | abhītim | abhītī | abhītīḥ |
Instrumental | abhītyā | abhītibhyām | abhītibhiḥ |
Dative | abhītyai | abhītaye | abhītibhyām | abhītibhyaḥ |
Ablative | abhītyāḥ | abhīteḥ | abhītibhyām | abhītibhyaḥ |
Genitive | abhītyāḥ | abhīteḥ | abhītyoḥ | abhītīnām |
Locative | abhītyām | abhītau | abhītyoḥ | abhītiṣu |