Declension table of ?abhītā

Deva

FeminineSingularDualPlural
Nominativeabhītā abhīte abhītāḥ
Vocativeabhīte abhīte abhītāḥ
Accusativeabhītām abhīte abhītāḥ
Instrumentalabhītayā abhītābhyām abhītābhiḥ
Dativeabhītāyai abhītābhyām abhītābhyaḥ
Ablativeabhītāyāḥ abhītābhyām abhītābhyaḥ
Genitiveabhītāyāḥ abhītayoḥ abhītānām
Locativeabhītāyām abhītayoḥ abhītāsu

Adverb -abhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria