Declension table of ?abhīta

Deva

NeuterSingularDualPlural
Nominativeabhītam abhīte abhītāni
Vocativeabhīta abhīte abhītāni
Accusativeabhītam abhīte abhītāni
Instrumentalabhītena abhītābhyām abhītaiḥ
Dativeabhītāya abhītābhyām abhītebhyaḥ
Ablativeabhītāt abhītābhyām abhītebhyaḥ
Genitiveabhītasya abhītayoḥ abhītānām
Locativeabhīte abhītayoḥ abhīteṣu

Compound abhīta -

Adverb -abhītam -abhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria