Declension table of ?abhīsāra

Deva

MasculineSingularDualPlural
Nominativeabhīsāraḥ abhīsārau abhīsārāḥ
Vocativeabhīsāra abhīsārau abhīsārāḥ
Accusativeabhīsāram abhīsārau abhīsārān
Instrumentalabhīsāreṇa abhīsārābhyām abhīsāraiḥ abhīsārebhiḥ
Dativeabhīsārāya abhīsārābhyām abhīsārebhyaḥ
Ablativeabhīsārāt abhīsārābhyām abhīsārebhyaḥ
Genitiveabhīsārasya abhīsārayoḥ abhīsārāṇām
Locativeabhīsāre abhīsārayoḥ abhīsāreṣu

Compound abhīsāra -

Adverb -abhīsāram -abhīsārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria