Declension table of ?abhīrukā

Deva

FeminineSingularDualPlural
Nominativeabhīrukā abhīruke abhīrukāḥ
Vocativeabhīruke abhīruke abhīrukāḥ
Accusativeabhīrukām abhīruke abhīrukāḥ
Instrumentalabhīrukayā abhīrukābhyām abhīrukābhiḥ
Dativeabhīrukāyai abhīrukābhyām abhīrukābhyaḥ
Ablativeabhīrukāyāḥ abhīrukābhyām abhīrukābhyaḥ
Genitiveabhīrukāyāḥ abhīrukayoḥ abhīrukāṇām
Locativeabhīrukāyām abhīrukayoḥ abhīrukāsu

Adverb -abhīrukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria