Declension table of ?abhīruka

Deva

NeuterSingularDualPlural
Nominativeabhīrukam abhīruke abhīrukāṇi
Vocativeabhīruka abhīruke abhīrukāṇi
Accusativeabhīrukam abhīruke abhīrukāṇi
Instrumentalabhīrukeṇa abhīrukābhyām abhīrukaiḥ
Dativeabhīrukāya abhīrukābhyām abhīrukebhyaḥ
Ablativeabhīrukāt abhīrukābhyām abhīrukebhyaḥ
Genitiveabhīrukasya abhīrukayoḥ abhīrukāṇām
Locativeabhīruke abhīrukayoḥ abhīrukeṣu

Compound abhīruka -

Adverb -abhīrukam -abhīrukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria