Declension table of ?abhīruka

Deva

MasculineSingularDualPlural
Nominativeabhīrukaḥ abhīrukau abhīrukāḥ
Vocativeabhīruka abhīrukau abhīrukāḥ
Accusativeabhīrukam abhīrukau abhīrukān
Instrumentalabhīrukeṇa abhīrukābhyām abhīrukaiḥ abhīrukebhiḥ
Dativeabhīrukāya abhīrukābhyām abhīrukebhyaḥ
Ablativeabhīrukāt abhīrukābhyām abhīrukebhyaḥ
Genitiveabhīrukasya abhīrukayoḥ abhīrukāṇām
Locativeabhīruke abhīrukayoḥ abhīrukeṣu

Compound abhīruka -

Adverb -abhīrukam -abhīrukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria