Declension table of ?abhīruṇa

Deva

NeuterSingularDualPlural
Nominativeabhīruṇam abhīruṇe abhīruṇāni
Vocativeabhīruṇa abhīruṇe abhīruṇāni
Accusativeabhīruṇam abhīruṇe abhīruṇāni
Instrumentalabhīruṇena abhīruṇābhyām abhīruṇaiḥ
Dativeabhīruṇāya abhīruṇābhyām abhīruṇebhyaḥ
Ablativeabhīruṇāt abhīruṇābhyām abhīruṇebhyaḥ
Genitiveabhīruṇasya abhīruṇayoḥ abhīruṇānām
Locativeabhīruṇe abhīruṇayoḥ abhīruṇeṣu

Compound abhīruṇa -

Adverb -abhīruṇam -abhīruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria