Declension table of ?abhīpsitā

Deva

FeminineSingularDualPlural
Nominativeabhīpsitā abhīpsite abhīpsitāḥ
Vocativeabhīpsite abhīpsite abhīpsitāḥ
Accusativeabhīpsitām abhīpsite abhīpsitāḥ
Instrumentalabhīpsitayā abhīpsitābhyām abhīpsitābhiḥ
Dativeabhīpsitāyai abhīpsitābhyām abhīpsitābhyaḥ
Ablativeabhīpsitāyāḥ abhīpsitābhyām abhīpsitābhyaḥ
Genitiveabhīpsitāyāḥ abhīpsitayoḥ abhīpsitānām
Locativeabhīpsitāyām abhīpsitayoḥ abhīpsitāsu

Adverb -abhīpsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria