Declension table of ?abhīpsita

Deva

NeuterSingularDualPlural
Nominativeabhīpsitam abhīpsite abhīpsitāni
Vocativeabhīpsita abhīpsite abhīpsitāni
Accusativeabhīpsitam abhīpsite abhīpsitāni
Instrumentalabhīpsitena abhīpsitābhyām abhīpsitaiḥ
Dativeabhīpsitāya abhīpsitābhyām abhīpsitebhyaḥ
Ablativeabhīpsitāt abhīpsitābhyām abhīpsitebhyaḥ
Genitiveabhīpsitasya abhīpsitayoḥ abhīpsitānām
Locativeabhīpsite abhīpsitayoḥ abhīpsiteṣu

Compound abhīpsita -

Adverb -abhīpsitam -abhīpsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria