Declension table of ?abhīpsin

Deva

MasculineSingularDualPlural
Nominativeabhīpsī abhīpsinau abhīpsinaḥ
Vocativeabhīpsin abhīpsinau abhīpsinaḥ
Accusativeabhīpsinam abhīpsinau abhīpsinaḥ
Instrumentalabhīpsinā abhīpsibhyām abhīpsibhiḥ
Dativeabhīpsine abhīpsibhyām abhīpsibhyaḥ
Ablativeabhīpsinaḥ abhīpsibhyām abhīpsibhyaḥ
Genitiveabhīpsinaḥ abhīpsinoḥ abhīpsinām
Locativeabhīpsini abhīpsinoḥ abhīpsiṣu

Compound abhīpsi -

Adverb -abhīpsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria