Declension table of ?abhīpsat

Deva

MasculineSingularDualPlural
Nominativeabhīpsan abhīpsantau abhīpsantaḥ
Vocativeabhīpsan abhīpsantau abhīpsantaḥ
Accusativeabhīpsantam abhīpsantau abhīpsataḥ
Instrumentalabhīpsatā abhīpsadbhyām abhīpsadbhiḥ
Dativeabhīpsate abhīpsadbhyām abhīpsadbhyaḥ
Ablativeabhīpsataḥ abhīpsadbhyām abhīpsadbhyaḥ
Genitiveabhīpsataḥ abhīpsatoḥ abhīpsatām
Locativeabhīpsati abhīpsatoḥ abhīpsatsu

Compound abhīpsat -

Adverb -abhīpsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria