Declension table of ?abhīpa

Deva

MasculineSingularDualPlural
Nominativeabhīpaḥ abhīpau abhīpāḥ
Vocativeabhīpa abhīpau abhīpāḥ
Accusativeabhīpam abhīpau abhīpān
Instrumentalabhīpena abhīpābhyām abhīpaiḥ abhīpebhiḥ
Dativeabhīpāya abhīpābhyām abhīpebhyaḥ
Ablativeabhīpāt abhīpābhyām abhīpebhyaḥ
Genitiveabhīpasya abhīpayoḥ abhīpānām
Locativeabhīpe abhīpayoḥ abhīpeṣu

Compound abhīpa -

Adverb -abhīpam -abhīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria