Declension table of ?abhīmodamudā

Deva

FeminineSingularDualPlural
Nominativeabhīmodamudā abhīmodamude abhīmodamudāḥ
Vocativeabhīmodamude abhīmodamude abhīmodamudāḥ
Accusativeabhīmodamudām abhīmodamude abhīmodamudāḥ
Instrumentalabhīmodamudayā abhīmodamudābhyām abhīmodamudābhiḥ
Dativeabhīmodamudāyai abhīmodamudābhyām abhīmodamudābhyaḥ
Ablativeabhīmodamudāyāḥ abhīmodamudābhyām abhīmodamudābhyaḥ
Genitiveabhīmodamudāyāḥ abhīmodamudayoḥ abhīmodamudānām
Locativeabhīmodamudāyām abhīmodamudayoḥ abhīmodamudāsu

Adverb -abhīmodamudam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria