Declension table of ?abhīlāpalapā

Deva

FeminineSingularDualPlural
Nominativeabhīlāpalapā abhīlāpalape abhīlāpalapāḥ
Vocativeabhīlāpalape abhīlāpalape abhīlāpalapāḥ
Accusativeabhīlāpalapām abhīlāpalape abhīlāpalapāḥ
Instrumentalabhīlāpalapayā abhīlāpalapābhyām abhīlāpalapābhiḥ
Dativeabhīlāpalapāyai abhīlāpalapābhyām abhīlāpalapābhyaḥ
Ablativeabhīlāpalapāyāḥ abhīlāpalapābhyām abhīlāpalapābhyaḥ
Genitiveabhīlāpalapāyāḥ abhīlāpalapayoḥ abhīlāpalapānām
Locativeabhīlāpalapāyām abhīlāpalapayoḥ abhīlāpalapāsu

Adverb -abhīlāpalapam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria