Declension table of ?abhīka

Deva

NeuterSingularDualPlural
Nominativeabhīkam abhīke abhīkāni
Vocativeabhīka abhīke abhīkāni
Accusativeabhīkam abhīke abhīkāni
Instrumentalabhīkena abhīkābhyām abhīkaiḥ
Dativeabhīkāya abhīkābhyām abhīkebhyaḥ
Ablativeabhīkāt abhīkābhyām abhīkebhyaḥ
Genitiveabhīkasya abhīkayoḥ abhīkānām
Locativeabhīke abhīkayoḥ abhīkeṣu

Compound abhīka -

Adverb -abhīkam -abhīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria