Declension table of ?abhīka

Deva

MasculineSingularDualPlural
Nominativeabhīkaḥ abhīkau abhīkāḥ
Vocativeabhīka abhīkau abhīkāḥ
Accusativeabhīkam abhīkau abhīkān
Instrumentalabhīkena abhīkābhyām abhīkaiḥ abhīkebhiḥ
Dativeabhīkāya abhīkābhyām abhīkebhyaḥ
Ablativeabhīkāt abhīkābhyām abhīkebhyaḥ
Genitiveabhīkasya abhīkayoḥ abhīkānām
Locativeabhīke abhīkayoḥ abhīkeṣu

Compound abhīka -

Adverb -abhīkam -abhīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria