Declension table of ?abhīga

Deva

NeuterSingularDualPlural
Nominativeabhīgam abhīge abhīgāni
Vocativeabhīga abhīge abhīgāni
Accusativeabhīgam abhīge abhīgāni
Instrumentalabhīgena abhīgābhyām abhīgaiḥ
Dativeabhīgāya abhīgābhyām abhīgebhyaḥ
Ablativeabhīgāt abhīgābhyām abhīgebhyaḥ
Genitiveabhīgasya abhīgayoḥ abhīgānām
Locativeabhīge abhīgayoḥ abhīgeṣu

Compound abhīga -

Adverb -abhīgam -abhīgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria