Declension table of ?abhīga

Deva

MasculineSingularDualPlural
Nominativeabhīgaḥ abhīgau abhīgāḥ
Vocativeabhīga abhīgau abhīgāḥ
Accusativeabhīgam abhīgau abhīgān
Instrumentalabhīgena abhīgābhyām abhīgaiḥ abhīgebhiḥ
Dativeabhīgāya abhīgābhyām abhīgebhyaḥ
Ablativeabhīgāt abhīgābhyām abhīgebhyaḥ
Genitiveabhīgasya abhīgayoḥ abhīgānām
Locativeabhīge abhīgayoḥ abhīgeṣu

Compound abhīga -

Adverb -abhīgam -abhīgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria