Declension table of ?abhīcāra

Deva

MasculineSingularDualPlural
Nominativeabhīcāraḥ abhīcārau abhīcārāḥ
Vocativeabhīcāra abhīcārau abhīcārāḥ
Accusativeabhīcāram abhīcārau abhīcārān
Instrumentalabhīcāreṇa abhīcārābhyām abhīcāraiḥ abhīcārebhiḥ
Dativeabhīcārāya abhīcārābhyām abhīcārebhyaḥ
Ablativeabhīcārāt abhīcārābhyām abhīcārebhyaḥ
Genitiveabhīcārasya abhīcārayoḥ abhīcārāṇām
Locativeabhīcāre abhīcārayoḥ abhīcāreṣu

Compound abhīcāra -

Adverb -abhīcāram -abhīcārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria